कृदन्तरूपाणि - अपि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचर्पणम्
अनीयर्
अपिचर्पणीयः - अपिचर्पणीया
ण्वुल्
अपिचर्पकः - अपिचर्पिका
तुमुँन्
अपिचर्पयितुम् / अपिचर्पितुम्
तव्य
अपिचर्पयितव्यः / अपिचर्पितव्यः - अपिचर्पयितव्या / अपिचर्पितव्या
तृच्
अपिचर्पयिता / अपिचर्पिता - अपिचर्पयित्री / अपिचर्पित्री
ल्यप्
अपिचर्प्य / अपिचृप्य
क्तवतुँ
अपिचर्पितवान् / अपिचृपितवान् - अपिचर्पितवती / अपिचृपितवती
क्त
अपिचर्पितः / अपिचृपितः - अपिचर्पिता / अपिचृपिता
शतृँ
अपिचर्पयन् / अपिचर्पन् - अपिचर्पयन्ती / अपिचर्पन्ती
शानच्
अपिचर्पयमाणः / अपिचर्पमाणः - अपिचर्पयमाणा / अपिचर्पमाणा
यत्
अपिचर्प्यः - अपिचर्प्या
क्यप्
अपिचृप्यः - अपिचृप्या
अच्
अपिचर्पः - अपिचर्पा
घञ्
अपिचर्पः
अपिचृपः - अपिचृपा
क्तिन्
अपिचृप्तिः
युच्
अपिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः