कृदन्तरूपाणि - आङ् + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आचर्पणम्
अनीयर्
आचर्पणीयः - आचर्पणीया
ण्वुल्
आचर्पकः - आचर्पिका
तुमुँन्
आचर्पयितुम् / आचर्पितुम्
तव्य
आचर्पयितव्यः / आचर्पितव्यः - आचर्पयितव्या / आचर्पितव्या
तृच्
आचर्पयिता / आचर्पिता - आचर्पयित्री / आचर्पित्री
ल्यप्
आचर्प्य / आचृप्य
क्तवतुँ
आचर्पितवान् / आचृपितवान् - आचर्पितवती / आचृपितवती
क्त
आचर्पितः / आचृपितः - आचर्पिता / आचृपिता
शतृँ
आचर्पयन् / आचर्पन् - आचर्पयन्ती / आचर्पन्ती
शानच्
आचर्पयमाणः / आचर्पमाणः - आचर्पयमाणा / आचर्पमाणा
यत्
आचर्प्यः - आचर्प्या
क्यप्
आचृप्यः - आचृप्या
अच्
आचर्पः - आचर्पा
घञ्
आचर्पः
आचृपः - आचृपा
क्तिन्
आचृप्तिः
युच्
आचर्पणा


सनादि प्रत्ययाः

उपसर्गाः