कृदन्तरूपाणि - उप + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचर्पणम्
अनीयर्
उपचर्पणीयः - उपचर्पणीया
ण्वुल्
उपचर्पकः - उपचर्पिका
तुमुँन्
उपचर्पयितुम् / उपचर्पितुम्
तव्य
उपचर्पयितव्यः / उपचर्पितव्यः - उपचर्पयितव्या / उपचर्पितव्या
तृच्
उपचर्पयिता / उपचर्पिता - उपचर्पयित्री / उपचर्पित्री
ल्यप्
उपचर्प्य / उपचृप्य
क्तवतुँ
उपचर्पितवान् / उपचृपितवान् - उपचर्पितवती / उपचृपितवती
क्त
उपचर्पितः / उपचृपितः - उपचर्पिता / उपचृपिता
शतृँ
उपचर्पयन् / उपचर्पन् - उपचर्पयन्ती / उपचर्पन्ती
शानच्
उपचर्पयमाणः / उपचर्पमाणः - उपचर्पयमाणा / उपचर्पमाणा
यत्
उपचर्प्यः - उपचर्प्या
क्यप्
उपचृप्यः - उपचृप्या
अच्
उपचर्पः - उपचर्पा
घञ्
उपचर्पः
उपचृपः - उपचृपा
क्तिन्
उपचृप्तिः
युच्
उपचर्पणा


सनादि प्रत्ययाः

उपसर्गाः