कृदन्तरूपाणि - निस् + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चर्पणम्
अनीयर्
निश्चर्पणीयः - निश्चर्पणीया
ण्वुल्
निश्चर्पकः - निश्चर्पिका
तुमुँन्
निश्चर्पयितुम् / निश्चर्पितुम्
तव्य
निश्चर्पयितव्यः / निश्चर्पितव्यः - निश्चर्पयितव्या / निश्चर्पितव्या
तृच्
निश्चर्पयिता / निश्चर्पिता - निश्चर्पयित्री / निश्चर्पित्री
ल्यप्
निश्चर्प्य / निश्चृप्य
क्तवतुँ
निश्चर्पितवान् / निश्चृपितवान् - निश्चर्पितवती / निश्चृपितवती
क्त
निश्चर्पितः / निश्चृपितः - निश्चर्पिता / निश्चृपिता
शतृँ
निश्चर्पयन् / निश्चर्पन् - निश्चर्पयन्ती / निश्चर्पन्ती
शानच्
निश्चर्पयमाणः / निश्चर्पमाणः - निश्चर्पयमाणा / निश्चर्पमाणा
यत्
निश्चर्प्यः - निश्चर्प्या
क्यप्
निश्चृप्यः - निश्चृप्या
अच्
निश्चर्पः - निश्चर्पा
घञ्
निश्चर्पः
निश्चृपः - निश्चृपा
क्तिन्
निश्चृप्तिः
युच्
निश्चर्पणा


सनादि प्रत्ययाः

उपसर्गाः