कृदन्तरूपाणि - वि + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचर्पणम्
अनीयर्
विचर्पणीयः - विचर्पणीया
ण्वुल्
विचर्पकः - विचर्पिका
तुमुँन्
विचर्पयितुम् / विचर्पितुम्
तव्य
विचर्पयितव्यः / विचर्पितव्यः - विचर्पयितव्या / विचर्पितव्या
तृच्
विचर्पयिता / विचर्पिता - विचर्पयित्री / विचर्पित्री
ल्यप्
विचर्प्य / विचृप्य
क्तवतुँ
विचर्पितवान् / विचृपितवान् - विचर्पितवती / विचृपितवती
क्त
विचर्पितः / विचृपितः - विचर्पिता / विचृपिता
शतृँ
विचर्पयन् / विचर्पन् - विचर्पयन्ती / विचर्पन्ती
शानच्
विचर्पयमाणः / विचर्पमाणः - विचर्पयमाणा / विचर्पमाणा
यत्
विचर्प्यः - विचर्प्या
क्यप्
विचृप्यः - विचृप्या
अच्
विचर्पः - विचर्पा
घञ्
विचर्पः
विचृपः - विचृपा
क्तिन्
विचृप्तिः
युच्
विचर्पणा


सनादि प्रत्ययाः

उपसर्गाः