कृदन्तरूपाणि - सम् + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चर्पणम् / संचर्पणम्
अनीयर्
सञ्चर्पणीयः / संचर्पणीयः - सञ्चर्पणीया / संचर्पणीया
ण्वुल्
सञ्चर्पकः / संचर्पकः - सञ्चर्पिका / संचर्पिका
तुमुँन्
सञ्चर्पयितुम् / संचर्पयितुम् / सञ्चर्पितुम् / संचर्पितुम्
तव्य
सञ्चर्पयितव्यः / संचर्पयितव्यः / सञ्चर्पितव्यः / संचर्पितव्यः - सञ्चर्पयितव्या / संचर्पयितव्या / सञ्चर्पितव्या / संचर्पितव्या
तृच्
सञ्चर्पयिता / संचर्पयिता / सञ्चर्पिता / संचर्पिता - सञ्चर्पयित्री / संचर्पयित्री / सञ्चर्पित्री / संचर्पित्री
ल्यप्
सञ्चर्प्य / संचर्प्य / सञ्चृप्य / संचृप्य
क्तवतुँ
सञ्चर्पितवान् / संचर्पितवान् / सञ्चृपितवान् / संचृपितवान् - सञ्चर्पितवती / संचर्पितवती / सञ्चृपितवती / संचृपितवती
क्त
सञ्चर्पितः / संचर्पितः / सञ्चृपितः / संचृपितः - सञ्चर्पिता / संचर्पिता / सञ्चृपिता / संचृपिता
शतृँ
सञ्चर्पयन् / संचर्पयन् / सञ्चर्पन् / संचर्पन् - सञ्चर्पयन्ती / संचर्पयन्ती / सञ्चर्पन्ती / संचर्पन्ती
शानच्
सञ्चर्पयमाणः / संचर्पयमाणः / सञ्चर्पमाणः / संचर्पमाणः - सञ्चर्पयमाणा / संचर्पयमाणा / सञ्चर्पमाणा / संचर्पमाणा
यत्
सञ्चर्प्यः / संचर्प्यः - सञ्चर्प्या / संचर्प्या
क्यप्
सञ्चृप्यः / संचृप्यः - सञ्चृप्या / संचृप्या
अच्
सञ्चर्पः / संचर्पः - सञ्चर्पा - संचर्पा
घञ्
सञ्चर्पः / संचर्पः
सञ्चृपः / संचृपः - सञ्चृपा / संचृपा
क्तिन्
सञ्चृप्तिः / संचृप्तिः
युच्
सञ्चर्पणा / संचर्पणा


सनादि प्रत्ययाः

उपसर्गाः