कृदन्तरूपाणि - प्रति + चृप् - चृपँ सन्दीपने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचर्पणम्
अनीयर्
प्रतिचर्पणीयः - प्रतिचर्पणीया
ण्वुल्
प्रतिचर्पकः - प्रतिचर्पिका
तुमुँन्
प्रतिचर्पयितुम् / प्रतिचर्पितुम्
तव्य
प्रतिचर्पयितव्यः / प्रतिचर्पितव्यः - प्रतिचर्पयितव्या / प्रतिचर्पितव्या
तृच्
प्रतिचर्पयिता / प्रतिचर्पिता - प्रतिचर्पयित्री / प्रतिचर्पित्री
ल्यप्
प्रतिचर्प्य / प्रतिचृप्य
क्तवतुँ
प्रतिचर्पितवान् / प्रतिचृपितवान् - प्रतिचर्पितवती / प्रतिचृपितवती
क्त
प्रतिचर्पितः / प्रतिचृपितः - प्रतिचर्पिता / प्रतिचृपिता
शतृँ
प्रतिचर्पयन् / प्रतिचर्पन् - प्रतिचर्पयन्ती / प्रतिचर्पन्ती
शानच्
प्रतिचर्पयमाणः / प्रतिचर्पमाणः - प्रतिचर्पयमाणा / प्रतिचर्पमाणा
यत्
प्रतिचर्प्यः - प्रतिचर्प्या
क्यप्
प्रतिचृप्यः - प्रतिचृप्या
अच्
प्रतिचर्पः - प्रतिचर्पा
घञ्
प्रतिचर्पः
प्रतिचृपः - प्रतिचृपा
क्तिन्
प्रतिचृप्तिः
युच्
प्रतिचर्पणा


सनादि प्रत्ययाः

उपसर्गाः