कृदन्तरूपाणि - वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वचनम्
अनीयर्
वचनीयः - वचनीया
ण्वुल्
वाचकः - वाचिका
तुमुँन्
वक्तुम्
तव्य
वक्तव्यः - वक्तव्या
तृच्
वक्ता - वक्त्री
क्त्वा
उक्त्वा
क्तवतुँ
उक्तवान् - उक्तवती
क्त
उक्तः - उक्ता
शतृँ
वचन् - वचती
ण्यत्
वाक्यः / वाच्यः - वाक्या / वाच्या
अच्
वचः - वचा
घञ्
वाकः
क्तिन्
उक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः