कृदन्तरूपाणि - वच् + यङ्लुक् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वावचनम्
अनीयर्
वावचनीयः - वावचनीया
ण्वुल्
वावाचकः - वावाचिका
तुमुँन्
वावचितुम्
तव्य
वावचितव्यः - वावचितव्या
तृच्
वावचिता - वावचित्री
क्त्वा
वावचित्वा
क्तवतुँ
वावचितवान् - वावचितवती
क्त
वावचितः - वावचिता
शतृँ
वावचन् - वावचती
ण्यत्
वावाच्यः - वावाच्या
अच्
वावचः - वावचा
घञ्
वावाचः
वावचा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः