कृदन्तरूपाणि - वच् + णिच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाचनम्
अनीयर्
वाचनीयः - वाचनीया
ण्वुल्
वाचकः - वाचिका
तुमुँन्
वाचयितुम्
तव्य
वाचयितव्यः - वाचयितव्या
तृच्
वाचयिता - वाचयित्री
क्त्वा
वाचयित्वा
क्तवतुँ
वाचितवान् - वाचितवती
क्त
वाचितः - वाचिता
शतृँ
वाचयन् - वाचयन्ती
शानच्
वाचयमानः - वाचयमाना
यत्
वाच्यः - वाच्या
अच्
वाचः - वाचा
युच्
वाचना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः