कृदन्तरूपाणि - वच् + सन् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवक्षणम्
अनीयर्
विवक्षणीयः - विवक्षणीया
ण्वुल्
विवक्षकः - विवक्षिका
तुमुँन्
विवक्षितुम्
तव्य
विवक्षितव्यः - विवक्षितव्या
तृच्
विवक्षिता - विवक्षित्री
क्त्वा
विवक्षित्वा
क्तवतुँ
विवक्षितवान् - विवक्षितवती
क्त
विवक्षितः - विवक्षिता
शतृँ
विवक्षन् - विवक्षन्ती
यत्
विवक्ष्यः - विवक्ष्या
अच्
विवक्षः - विवक्षा
घञ्
विवक्षः
विवक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः