कृदन्तरूपाणि - निस् + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वचनम्
अनीयर्
निर्वचनीयः - निर्वचनीया
ण्वुल्
निर्वाचकः - निर्वाचिका
तुमुँन्
निर्वक्तुम्
तव्य
निर्वक्तव्यः - निर्वक्तव्या
तृच्
निर्वक्ता - निर्वक्त्री
ल्यप्
निरुच्य
क्तवतुँ
निरुक्तवान् - निरुक्तवती
क्त
निरुक्तः - निरुक्ता
शतृँ
निर्वचन् - निर्वचती
ण्यत्
निर्वाक्यः - निर्वाक्या
अच्
निर्वचः - निर्वचा
घञ्
निर्वाकः
क्तिन्
निरुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः