कृदन्तरूपाणि - वि + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवचनम्
अनीयर्
विवचनीयः - विवचनीया
ण्वुल्
विवाचकः - विवाचिका
तुमुँन्
विवक्तुम्
तव्य
विवक्तव्यः - विवक्तव्या
तृच्
विवक्ता - विवक्त्री
ल्यप्
व्युच्य
क्तवतुँ
व्युक्तवान् - व्युक्तवती
क्त
व्युक्तः - व्युक्ता
शतृँ
विवचन् - विवचती
ण्यत्
विवाक्यः - विवाक्या
अच्
विवचः - विवचा
घञ्
विवाकः
क्तिन्
व्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः