कृदन्तरूपाणि - दुस् + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वचनम्
अनीयर्
दुर्वचनीयः - दुर्वचनीया
ण्वुल्
दुर्वाचकः - दुर्वाचिका
तुमुँन्
दुर्वक्तुम्
तव्य
दुर्वक्तव्यः - दुर्वक्तव्या
तृच्
दुर्वक्ता - दुर्वक्त्री
ल्यप्
दुरुच्य
क्तवतुँ
दुरुक्तवान् - दुरुक्तवती
क्त
दुरुक्तः - दुरुक्ता
शतृँ
दुर्वचन् - दुर्वचती
ण्यत्
दुर्वाक्यः - दुर्वाक्या
अच्
दुर्वचः - दुर्वचा
घञ्
दुर्वाकः
क्तिन्
दुरुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः