कृदन्तरूपाणि - उप + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपवचनम्
अनीयर्
उपवचनीयः - उपवचनीया
ण्वुल्
उपवाचकः - उपवाचिका
तुमुँन्
उपवक्तुम्
तव्य
उपवक्तव्यः - उपवक्तव्या
तृच्
उपवक्ता - उपवक्त्री
ल्यप्
उपोच्य
क्तवतुँ
उपोक्तवान् - उपोक्तवती
क्त
उपोक्तः - उपोक्ता
शतृँ
उपवचन् - उपवचती
ण्यत्
उपवाक्यः - उपवाक्या
अच्
उपवचः - उपवचा
घञ्
उपवाकः
क्तिन्
उपोक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः