कृदन्तरूपाणि - सम् + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवचनम् / संवचनम्
अनीयर्
सव्ँवचनीयः / संवचनीयः - सव्ँवचनीया / संवचनीया
ण्वुल्
सव्ँवाचकः / संवाचकः - सव्ँवाचिका / संवाचिका
तुमुँन्
सव्ँवक्तुम् / संवक्तुम्
तव्य
सव्ँवक्तव्यः / संवक्तव्यः - सव्ँवक्तव्या / संवक्तव्या
तृच्
सव्ँवक्ता / संवक्ता - सव्ँवक्त्री / संवक्त्री
ल्यप्
समुच्य
क्तवतुँ
समुक्तवान् - समुक्तवती
क्त
समुक्तः - समुक्ता
शतृँ
सव्ँवचन् / संवचन् - सव्ँवचती / संवचती
ण्यत्
सव्ँवाक्यः / संवाक्यः - सव्ँवाक्या / संवाक्या
अच्
सव्ँवचः / संवचः - सव्ँवचा - संवचा
घञ्
सव्ँवाकः / संवाकः
क्तिन्
समुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः