कृदन्तरूपाणि - उत् + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वचनम्
अनीयर्
उद्वचनीयः - उद्वचनीया
ण्वुल्
उद्वाचकः - उद्वाचिका
तुमुँन्
उद्वक्तुम्
तव्य
उद्वक्तव्यः - उद्वक्तव्या
तृच्
उद्वक्ता - उद्वक्त्री
ल्यप्
उदुच्य
क्तवतुँ
उदुक्तवान् - उदुक्तवती
क्त
उदुक्तः - उदुक्ता
शतृँ
उद्वचन् - उद्वचती
ण्यत्
उद्वाक्यः - उद्वाक्या
अच्
उद्वचः - उद्वचा
घञ्
उद्वाकः
क्तिन्
उदुक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः