कृदन्तरूपाणि - सु + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवचनम्
अनीयर्
सुवचनीयः - सुवचनीया
ण्वुल्
सुवाचकः - सुवाचिका
तुमुँन्
सुवक्तुम्
तव्य
सुवक्तव्यः - सुवक्तव्या
तृच्
सुवक्ता - सुवक्त्री
ल्यप्
सूच्य
क्तवतुँ
सूक्तवान् - सूक्तवती
क्त
सूक्तः - सूक्ता
शतृँ
सुवचन् - सुवचती
ण्यत्
सुवाक्यः - सुवाक्या
अच्
सुवचः - सुवचा
घञ्
सुवाकः
क्तिन्
सूक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः