कृदन्तरूपाणि - नि + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवचनम्
अनीयर्
निवचनीयः - निवचनीया
ण्वुल्
निवाचकः - निवाचिका
तुमुँन्
निवक्तुम्
तव्य
निवक्तव्यः - निवक्तव्या
तृच्
निवक्ता - निवक्त्री
ल्यप्
न्युच्य
क्तवतुँ
न्युक्तवान् - न्युक्तवती
क्त
न्युक्तः - न्युक्ता
शतृँ
निवचन् - निवचती
ण्यत्
निवाक्यः - निवाक्या
अच्
निवचः - निवचा
घञ्
निवाकः
क्तिन्
न्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः