कृदन्तरूपाणि - परा + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावचनम्
अनीयर्
परावचनीयः - परावचनीया
ण्वुल्
परावाचकः - परावाचिका
तुमुँन्
परावक्तुम्
तव्य
परावक्तव्यः - परावक्तव्या
तृच्
परावक्ता - परावक्त्री
ल्यप्
परोच्य
क्तवतुँ
परोक्तवान् - परोक्तवती
क्त
परोक्तः - परोक्ता
शतृँ
परावचन् - परावचती
ण्यत्
परावाक्यः - परावाक्या
अच्
परावचः - परावचा
घञ्
परावाकः
क्तिन्
परोक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः