कृदन्तरूपाणि - प्रति + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवचनम्
अनीयर्
प्रतिवचनीयः - प्रतिवचनीया
ण्वुल्
प्रतिवाचकः - प्रतिवाचिका
तुमुँन्
प्रतिवक्तुम्
तव्य
प्रतिवक्तव्यः - प्रतिवक्तव्या
तृच्
प्रतिवक्ता - प्रतिवक्त्री
ल्यप्
प्रत्युच्य
क्तवतुँ
प्रत्युक्तवान् - प्रत्युक्तवती
क्त
प्रत्युक्तः - प्रत्युक्ता
शतृँ
प्रतिवचन् - प्रतिवचती
ण्यत्
प्रतिवाक्यः - प्रतिवाक्या
अच्
प्रतिवचः - प्रतिवचा
घञ्
प्रतिवाकः
क्तिन्
प्रत्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः