कृदन्तरूपाणि - अप + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवचनम्
अनीयर्
अपवचनीयः - अपवचनीया
ण्वुल्
अपवाचकः - अपवाचिका
तुमुँन्
अपवक्तुम्
तव्य
अपवक्तव्यः - अपवक्तव्या
तृच्
अपवक्ता - अपवक्त्री
ल्यप्
अपोच्य
क्तवतुँ
अपोक्तवान् - अपोक्तवती
क्त
अपोक्तः - अपोक्ता
शतृँ
अपवचन् - अपवचती
ण्यत्
अपवाक्यः - अपवाक्या
अच्
अपवचः - अपवचा
घञ्
अपवाकः
क्तिन्
अपोक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः