कृदन्तरूपाणि - अभि + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवचनम्
अनीयर्
अभिवचनीयः - अभिवचनीया
ण्वुल्
अभिवाचकः - अभिवाचिका
तुमुँन्
अभिवक्तुम्
तव्य
अभिवक्तव्यः - अभिवक्तव्या
तृच्
अभिवक्ता - अभिवक्त्री
ल्यप्
अभ्युच्य
क्तवतुँ
अभ्युक्तवान् - अभ्युक्तवती
क्त
अभ्युक्तः - अभ्युक्ता
शतृँ
अभिवचन् - अभिवचती
ण्यत्
अभिवाक्यः - अभिवाक्या
अच्
अभिवचः - अभिवचा
घञ्
अभिवाकः
क्तिन्
अभ्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः