कृदन्तरूपाणि - प्रति + प्र + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिप्रवचनम्
अनीयर्
प्रतिप्रवचनीयः - प्रतिप्रवचनीया
ण्वुल्
प्रतिप्रवाचकः - प्रतिप्रवाचिका
तुमुँन्
प्रतिप्रवक्तुम्
तव्य
प्रतिप्रवक्तव्यः - प्रतिप्रवक्तव्या
तृच्
प्रतिप्रवक्ता - प्रतिप्रवक्त्री
ल्यप्
प्रतिप्रोच्य
क्तवतुँ
प्रतिप्रोक्तवान् - प्रतिप्रोक्तवती
क्त
प्रतिप्रोक्तः - प्रतिप्रोक्ता
शतृँ
प्रतिप्रवचन् - प्रतिप्रवचती
ण्यत्
प्रतिप्रवाच्यः - प्रतिप्रवाच्या
अच्
प्रतिप्रवचः - प्रतिप्रवचा
घञ्
प्रतिप्रवाकः
क्तिन्
प्रतिप्रोक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः