कृदन्तरूपाणि - अधि + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवचनम्
अनीयर्
अधिवचनीयः - अधिवचनीया
ण्वुल्
अधिवाचकः - अधिवाचिका
तुमुँन्
अधिवक्तुम्
तव्य
अधिवक्तव्यः - अधिवक्तव्या
तृच्
अधिवक्ता - अधिवक्त्री
ल्यप्
अध्युच्य
क्तवतुँ
अध्युक्तवान् - अध्युक्तवती
क्त
अध्युक्तः - अध्युक्ता
शतृँ
अधिवचन् - अधिवचती
ण्यत्
अधिवाक्यः - अधिवाक्या
अच्
अधिवचः - अधिवचा
घञ्
अधिवाकः
क्तिन्
अध्युक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः