कृदन्तरूपाणि - प्र + वच् - वचँ परिभाषणे - अदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवचनम्
अनीयर्
प्रवचनीयः - प्रवचनीया
ण्वुल्
प्रवाचकः - प्रवाचिका
तुमुँन्
प्रवक्तुम्
तव्य
प्रवक्तव्यः - प्रवक्तव्या
तृच्
प्रवक्ता - प्रवक्त्री
ल्यप्
प्रोच्य
क्तवतुँ
प्रोक्तवान् - प्रोक्तवती
क्त
प्रोक्तः - प्रोक्ता
शतृँ
प्रवचन् - प्रवचती
ण्यत्
प्रवाच्यः - प्रवाच्या
अच्
प्रवचः - प्रवचा
घञ्
प्रवाकः
क्तिन्
प्रोक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः