कृदन्तरूपाणि - वच् - वचँ परिभाषणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वाचनम् / वचनम्
अनीयर्
वाचनीयः / वचनीयः - वाचनीया / वचनीया
ण्वुल्
वाचकः - वाचिका
तुमुँन्
वाचयितुम् / वचितुम्
तव्य
वाचयितव्यः / वचितव्यः - वाचयितव्या / वचितव्या
तृच्
वाचयिता / वचिता - वाचयित्री / वचित्री
क्त्वा
वाचयित्वा / वचित्वा
क्तवतुँ
वाचितवान् / उचितवान् - वाचितवती / उचितवती
क्त
वाचितः / उचितः - वाचिता / उचिता
शतृँ
वाचयन् / वचन् - वाचयन्ती / वचन्ती
शानच्
वाचयमानः / वचमानः - वाचयमाना / वचमाना
यत्
वाच्यः - वाच्या
ण्यत्
वाक्यः / वाच्यः - वाक्या / वाच्या
अच्
वाचः / वचः - वाचा / वचा
घञ्
वाचः
क्तिन्
उक्तिः
युच्
वाचना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः