कृदन्तरूपाणि - मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुमुञ्चिषणम्
अनीयर्
मुमुञ्चिषणीयः - मुमुञ्चिषणीया
ण्वुल्
मुमुञ्चिषकः - मुमुञ्चिषिका
तुमुँन्
मुमुञ्चिषितुम्
तव्य
मुमुञ्चिषितव्यः - मुमुञ्चिषितव्या
तृच्
मुमुञ्चिषिता - मुमुञ्चिषित्री
क्त्वा
मुमुञ्चिषित्वा
क्तवतुँ
मुमुञ्चिषितवान् - मुमुञ्चिषितवती
क्त
मुमुञ्चिषितः - मुमुञ्चिषिता
शानच्
मुमुञ्चिषमाणः - मुमुञ्चिषमाणा
यत्
मुमुञ्चिष्यः - मुमुञ्चिष्या
अच्
मुमुञ्चिषः - मुमुञ्चिषा
घञ्
मुमुञ्चिषः
मुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः