कृदन्तरूपाणि - मुञ्च् + यङ्लुक् + सन् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मोमुञ्चिषणम्
अनीयर्
मोमुञ्चिषणीयः - मोमुञ्चिषणीया
ण्वुल्
मोमुञ्चिषकः - मोमुञ्चिषिका
तुमुँन्
मोमुञ्चिषयितुम्
तव्य
मोमुञ्चिषयितव्यः - मोमुञ्चिषयितव्या
तृच्
मोमुञ्चिषयिता - मोमुञ्चिषयित्री
क्त्वा
मोमुञ्चिषयित्वा
क्तवतुँ
मोमुञ्चिषितवान् - मोमुञ्चिषितवती
क्त
मोमुञ्चिषितः - मोमुञ्चिषिता
शतृँ
मोमुञ्चिषयन् - मोमुञ्चिषयन्ती
शानच्
मोमुञ्चिषयमाणः - मोमुञ्चिषयमाणा
यत्
मोमुञ्चिष्यः - मोमुञ्चिष्या
अच्
मोमुञ्चिषः - मोमुञ्चिषा
घञ्
मोमुञ्चिषः
मोमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः