कृदन्तरूपाणि - मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुञ्चनम्
अनीयर्
मुञ्चनीयः - मुञ्चनीया
ण्वुल्
मुञ्चकः - मुञ्चिका
तुमुँन्
मुञ्चितुम्
तव्य
मुञ्चितव्यः - मुञ्चितव्या
तृच्
मुञ्चिता - मुञ्चित्री
क्त्वा
मुञ्चित्वा
क्तवतुँ
मुञ्चितवान् - मुञ्चितवती
क्त
मुञ्चितः - मुञ्चिता
शानच्
मुञ्चमानः - मुञ्चमाना
ण्यत्
मुञ्च्यः - मुञ्च्या
घञ्
मुञ्चः
मुञ्चः - मुञ्चा
मुञ्चा


सनादि प्रत्ययाः

उपसर्गाः