कृदन्तरूपाणि - मुञ्च् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
मुञ्चनम्
अनीयर्
मुञ्चनीयः - मुञ्चनीया
ण्वुल्
मुञ्चकः - मुञ्चिका
तुमुँन्
मुञ्चयितुम्
तव्य
मुञ्चयितव्यः - मुञ्चयितव्या
तृच्
मुञ्चयिता - मुञ्चयित्री
क्त्वा
मुञ्चयित्वा
क्तवतुँ
मुञ्चितवान् - मुञ्चितवती
क्त
मुञ्चितः - मुञ्चिता
शतृँ
मुञ्चयन् - मुञ्चयन्ती
शानच्
मुञ्चयमानः - मुञ्चयमाना
यत्
मुञ्च्यः - मुञ्च्या
अच्
मुञ्चः - मुञ्चा
युच्
मुञ्चना


सनादि प्रत्ययाः

उपसर्गाः