कृदन्तरूपाणि - अभि + मुञ्च् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमुञ्चनम्
अनीयर्
अभिमुञ्चनीयः - अभिमुञ्चनीया
ण्वुल्
अभिमुञ्चकः - अभिमुञ्चिका
तुमुँन्
अभिमुञ्चयितुम्
तव्य
अभिमुञ्चयितव्यः - अभिमुञ्चयितव्या
तृच्
अभिमुञ्चयिता - अभिमुञ्चयित्री
ल्यप्
अभिमुञ्च्य
क्तवतुँ
अभिमुञ्चितवान् - अभिमुञ्चितवती
क्त
अभिमुञ्चितः - अभिमुञ्चिता
शतृँ
अभिमुञ्चयन् - अभिमुञ्चयन्ती
शानच्
अभिमुञ्चयमानः - अभिमुञ्चयमाना
यत्
अभिमुञ्च्यः - अभिमुञ्च्या
अच्
अभिमुञ्चः - अभिमुञ्चा
युच्
अभिमुञ्चना


सनादि प्रत्ययाः

उपसर्गाः