कृदन्तरूपाणि - सम् + मुञ्च् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मुञ्चनम् / संमुञ्चनम्
अनीयर्
सम्मुञ्चनीयः / संमुञ्चनीयः - सम्मुञ्चनीया / संमुञ्चनीया
ण्वुल्
सम्मुञ्चकः / संमुञ्चकः - सम्मुञ्चिका / संमुञ्चिका
तुमुँन्
सम्मुञ्चयितुम् / संमुञ्चयितुम्
तव्य
सम्मुञ्चयितव्यः / संमुञ्चयितव्यः - सम्मुञ्चयितव्या / संमुञ्चयितव्या
तृच्
सम्मुञ्चयिता / संमुञ्चयिता - सम्मुञ्चयित्री / संमुञ्चयित्री
ल्यप्
सम्मुञ्च्य / संमुञ्च्य
क्तवतुँ
सम्मुञ्चितवान् / संमुञ्चितवान् - सम्मुञ्चितवती / संमुञ्चितवती
क्त
सम्मुञ्चितः / संमुञ्चितः - सम्मुञ्चिता / संमुञ्चिता
शतृँ
सम्मुञ्चयन् / संमुञ्चयन् - सम्मुञ्चयन्ती / संमुञ्चयन्ती
शानच्
सम्मुञ्चयमानः / संमुञ्चयमानः - सम्मुञ्चयमाना / संमुञ्चयमाना
यत्
सम्मुञ्च्यः / संमुञ्च्यः - सम्मुञ्च्या / संमुञ्च्या
अच्
सम्मुञ्चः / संमुञ्चः - सम्मुञ्चा - संमुञ्चा
युच्
सम्मुञ्चना / संमुञ्चना


सनादि प्रत्ययाः

उपसर्गाः