कृदन्तरूपाणि - सम् + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मुञ्चनम् / संमुञ्चनम्
अनीयर्
सम्मुञ्चनीयः / संमुञ्चनीयः - सम्मुञ्चनीया / संमुञ्चनीया
ण्वुल्
सम्मुञ्चकः / संमुञ्चकः - सम्मुञ्चिका / संमुञ्चिका
तुमुँन्
सम्मुञ्चितुम् / संमुञ्चितुम्
तव्य
सम्मुञ्चितव्यः / संमुञ्चितव्यः - सम्मुञ्चितव्या / संमुञ्चितव्या
तृच्
सम्मुञ्चिता / संमुञ्चिता - सम्मुञ्चित्री / संमुञ्चित्री
ल्यप्
सम्मुञ्च्य / संमुञ्च्य
क्तवतुँ
सम्मुञ्चितवान् / संमुञ्चितवान् - सम्मुञ्चितवती / संमुञ्चितवती
क्त
सम्मुञ्चितः / संमुञ्चितः - सम्मुञ्चिता / संमुञ्चिता
शानच्
सम्मुञ्चमानः / संमुञ्चमानः - सम्मुञ्चमाना / संमुञ्चमाना
ण्यत्
सम्मुञ्च्यः / संमुञ्च्यः - सम्मुञ्च्या / संमुञ्च्या
घञ्
सम्मुञ्चः / संमुञ्चः
सम्मुञ्चः / संमुञ्चः - सम्मुञ्चा / संमुञ्चा
सम्मुञ्चा / संमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः