कृदन्तरूपाणि - सम् + मुञ्च् + यङ् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मोमुञ्चनम् / संमोमुञ्चनम्
अनीयर्
सम्मोमुञ्चनीयः / संमोमुञ्चनीयः - सम्मोमुञ्चनीया / संमोमुञ्चनीया
ण्वुल्
सम्मोमुञ्चकः / संमोमुञ्चकः - सम्मोमुञ्चिका / संमोमुञ्चिका
तुमुँन्
सम्मोमुञ्चितुम् / संमोमुञ्चितुम्
तव्य
सम्मोमुञ्चितव्यः / संमोमुञ्चितव्यः - सम्मोमुञ्चितव्या / संमोमुञ्चितव्या
तृच्
सम्मोमुञ्चिता / संमोमुञ्चिता - सम्मोमुञ्चित्री / संमोमुञ्चित्री
ल्यप्
सम्मोमुञ्च्य / संमोमुञ्च्य
क्तवतुँ
सम्मोमुञ्चितवान् / संमोमुञ्चितवान् - सम्मोमुञ्चितवती / संमोमुञ्चितवती
क्त
सम्मोमुञ्चितः / संमोमुञ्चितः - सम्मोमुञ्चिता / संमोमुञ्चिता
शानच्
सम्मोमुञ्च्यमानः / संमोमुञ्च्यमानः - सम्मोमुञ्च्यमाना / संमोमुञ्च्यमाना
यत्
सम्मोमुञ्च्यः / संमोमुञ्च्यः - सम्मोमुञ्च्या / संमोमुञ्च्या
घञ्
सम्मोमुञ्चः / संमोमुञ्चः
सम्मोमुञ्चा / संमोमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः