कृदन्तरूपाणि - नि + मुञ्च् + यङ् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमोमुञ्चनम्
अनीयर्
निमोमुञ्चनीयः - निमोमुञ्चनीया
ण्वुल्
निमोमुञ्चकः - निमोमुञ्चिका
तुमुँन्
निमोमुञ्चितुम्
तव्य
निमोमुञ्चितव्यः - निमोमुञ्चितव्या
तृच्
निमोमुञ्चिता - निमोमुञ्चित्री
ल्यप्
निमोमुञ्च्य
क्तवतुँ
निमोमुञ्चितवान् - निमोमुञ्चितवती
क्त
निमोमुञ्चितः - निमोमुञ्चिता
शानच्
निमोमुञ्च्यमानः - निमोमुञ्च्यमाना
यत्
निमोमुञ्च्यः - निमोमुञ्च्या
घञ्
निमोमुञ्चः
निमोमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः