कृदन्तरूपाणि - नि + मुञ्च् + यङ्लुक् + णिच् + सन् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमोमुञ्चयिषणम्
अनीयर्
निमोमुञ्चयिषणीयः - निमोमुञ्चयिषणीया
ण्वुल्
निमोमुञ्चयिषकः - निमोमुञ्चयिषिका
तुमुँन्
निमोमुञ्चयिषयितुम्
तव्य
निमोमुञ्चयिषयितव्यः - निमोमुञ्चयिषयितव्या
तृच्
निमोमुञ्चयिषयिता - निमोमुञ्चयिषयित्री
ल्यप्
निमोमुञ्चयिषय्य
क्तवतुँ
निमोमुञ्चयिषितवान् - निमोमुञ्चयिषितवती
क्त
निमोमुञ्चयिषितः - निमोमुञ्चयिषिता
शतृँ
निमोमुञ्चयिषयन् - निमोमुञ्चयिषयन्ती
शानच्
निमोमुञ्चयिषयमाणः - निमोमुञ्चयिषयमाणा
यत्
निमोमुञ्चयिष्यः - निमोमुञ्चयिष्या
अच्
निमोमुञ्चयिषः - निमोमुञ्चयिषा
घञ्
निमोमुञ्चयिषः
निमोमुञ्चयिषा


सनादि प्रत्ययाः

उपसर्गाः