कृदन्तरूपाणि - नि + मुञ्च् + सन् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमुमुञ्चिषणम्
अनीयर्
निमुमुञ्चिषणीयः - निमुमुञ्चिषणीया
ण्वुल्
निमुमुञ्चिषकः - निमुमुञ्चिषिका
तुमुँन्
निमुमुञ्चिषयितुम्
तव्य
निमुमुञ्चिषयितव्यः - निमुमुञ्चिषयितव्या
तृच्
निमुमुञ्चिषयिता - निमुमुञ्चिषयित्री
ल्यप्
निमुमुञ्चिषय्य
क्तवतुँ
निमुमुञ्चिषितवान् - निमुमुञ्चिषितवती
क्त
निमुमुञ्चिषितः - निमुमुञ्चिषिता
शतृँ
निमुमुञ्चिषयन् - निमुमुञ्चिषयन्ती
शानच्
निमुमुञ्चिषयमाणः - निमुमुञ्चिषयमाणा
यत्
निमुमुञ्चिष्यः - निमुमुञ्चिष्या
अच्
निमुमुञ्चिषः - निमुमुञ्चिषा
निमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः