कृदन्तरूपाणि - नि + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमुञ्चनम्
अनीयर्
निमुञ्चनीयः - निमुञ्चनीया
ण्वुल्
निमुञ्चकः - निमुञ्चिका
तुमुँन्
निमुञ्चितुम्
तव्य
निमुञ्चितव्यः - निमुञ्चितव्या
तृच्
निमुञ्चिता - निमुञ्चित्री
ल्यप्
निमुञ्च्य
क्तवतुँ
निमुञ्चितवान् - निमुञ्चितवती
क्त
निमुञ्चितः - निमुञ्चिता
शानच्
निमुञ्चमानः - निमुञ्चमाना
ण्यत्
निमुञ्च्यः - निमुञ्च्या
घञ्
निमुञ्चः
निमुञ्चः - निमुञ्चा
निमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः