कृदन्तरूपाणि - उत् + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मुञ्चनम् / उद्मुञ्चनम्
अनीयर्
उन्मुञ्चनीयः / उद्मुञ्चनीयः - उन्मुञ्चनीया / उद्मुञ्चनीया
ण्वुल्
उन्मुञ्चकः / उद्मुञ्चकः - उन्मुञ्चिका / उद्मुञ्चिका
तुमुँन्
उन्मुञ्चितुम् / उद्मुञ्चितुम्
तव्य
उन्मुञ्चितव्यः / उद्मुञ्चितव्यः - उन्मुञ्चितव्या / उद्मुञ्चितव्या
तृच्
उन्मुञ्चिता / उद्मुञ्चिता - उन्मुञ्चित्री / उद्मुञ्चित्री
ल्यप्
उन्मुञ्च्य / उद्मुञ्च्य
क्तवतुँ
उन्मुञ्चितवान् / उद्मुञ्चितवान् - उन्मुञ्चितवती / उद्मुञ्चितवती
क्त
उन्मुञ्चितः / उद्मुञ्चितः - उन्मुञ्चिता / उद्मुञ्चिता
शानच्
उन्मुञ्चमानः / उद्मुञ्चमानः - उन्मुञ्चमाना / उद्मुञ्चमाना
ण्यत्
उन्मुञ्च्यः / उद्मुञ्च्यः - उन्मुञ्च्या / उद्मुञ्च्या
घञ्
उन्मुञ्चः / उद्मुञ्चः
उन्मुञ्चः / उद्मुञ्चः - उन्मुञ्चा / उद्मुञ्चा
उन्मुञ्चा / उद्मुञ्चा


सनादि प्रत्ययाः

उपसर्गाः