कृदन्तरूपाणि - प्र + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमुञ्चनम्
अनीयर्
प्रमुञ्चनीयः - प्रमुञ्चनीया
ण्वुल्
प्रमुञ्चकः - प्रमुञ्चिका
तुमुँन्
प्रमुञ्चितुम्
तव्य
प्रमुञ्चितव्यः - प्रमुञ्चितव्या
तृच्
प्रमुञ्चिता - प्रमुञ्चित्री
ल्यप्
प्रमुञ्च्य
क्तवतुँ
प्रमुञ्चितवान् - प्रमुञ्चितवती
क्त
प्रमुञ्चितः - प्रमुञ्चिता
शानच्
प्रमुञ्चमानः - प्रमुञ्चमाना
ण्यत्
प्रमुञ्च्यः - प्रमुञ्च्या
घञ्
प्रमुञ्चः
प्रमुञ्चः - प्रमुञ्चा
प्रमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः