कृदन्तरूपाणि - परि + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमुञ्चनम्
अनीयर्
परिमुञ्चनीयः - परिमुञ्चनीया
ण्वुल्
परिमुञ्चकः - परिमुञ्चिका
तुमुँन्
परिमुञ्चितुम्
तव्य
परिमुञ्चितव्यः - परिमुञ्चितव्या
तृच्
परिमुञ्चिता - परिमुञ्चित्री
ल्यप्
परिमुञ्च्य
क्तवतुँ
परिमुञ्चितवान् - परिमुञ्चितवती
क्त
परिमुञ्चितः - परिमुञ्चिता
शानच्
परिमुञ्चमानः - परिमुञ्चमाना
ण्यत्
परिमुञ्च्यः - परिमुञ्च्या
घञ्
परिमुञ्चः
परिमुञ्चः - परिमुञ्चा
परिमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः