कृदन्तरूपाणि - परि + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमुमुञ्चिषणम्
अनीयर्
परिमुमुञ्चिषणीयः - परिमुमुञ्चिषणीया
ण्वुल्
परिमुमुञ्चिषकः - परिमुमुञ्चिषिका
तुमुँन्
परिमुमुञ्चिषितुम्
तव्य
परिमुमुञ्चिषितव्यः - परिमुमुञ्चिषितव्या
तृच्
परिमुमुञ्चिषिता - परिमुमुञ्चिषित्री
ल्यप्
परिमुमुञ्चिष्य
क्तवतुँ
परिमुमुञ्चिषितवान् - परिमुमुञ्चिषितवती
क्त
परिमुमुञ्चिषितः - परिमुमुञ्चिषिता
शानच्
परिमुमुञ्चिषमाणः - परिमुमुञ्चिषमाणा
यत्
परिमुमुञ्चिष्यः - परिमुमुञ्चिष्या
अच्
परिमुमुञ्चिषः - परिमुमुञ्चिषा
घञ्
परिमुमुञ्चिषः
परिमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः