कृदन्तरूपाणि - परा + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामुमुञ्चिषणम्
अनीयर्
परामुमुञ्चिषणीयः - परामुमुञ्चिषणीया
ण्वुल्
परामुमुञ्चिषकः - परामुमुञ्चिषिका
तुमुँन्
परामुमुञ्चिषितुम्
तव्य
परामुमुञ्चिषितव्यः - परामुमुञ्चिषितव्या
तृच्
परामुमुञ्चिषिता - परामुमुञ्चिषित्री
ल्यप्
परामुमुञ्चिष्य
क्तवतुँ
परामुमुञ्चिषितवान् - परामुमुञ्चिषितवती
क्त
परामुमुञ्चिषितः - परामुमुञ्चिषिता
शानच्
परामुमुञ्चिषमाणः - परामुमुञ्चिषमाणा
यत्
परामुमुञ्चिष्यः - परामुमुञ्चिष्या
अच्
परामुमुञ्चिषः - परामुमुञ्चिषा
घञ्
परामुमुञ्चिषः
परामुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः