कृदन्तरूपाणि - प्र + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमुमुञ्चिषणम्
अनीयर्
प्रमुमुञ्चिषणीयः - प्रमुमुञ्चिषणीया
ण्वुल्
प्रमुमुञ्चिषकः - प्रमुमुञ्चिषिका
तुमुँन्
प्रमुमुञ्चिषितुम्
तव्य
प्रमुमुञ्चिषितव्यः - प्रमुमुञ्चिषितव्या
तृच्
प्रमुमुञ्चिषिता - प्रमुमुञ्चिषित्री
ल्यप्
प्रमुमुञ्चिष्य
क्तवतुँ
प्रमुमुञ्चिषितवान् - प्रमुमुञ्चिषितवती
क्त
प्रमुमुञ्चिषितः - प्रमुमुञ्चिषिता
शानच्
प्रमुमुञ्चिषमाणः - प्रमुमुञ्चिषमाणा
यत्
प्रमुमुञ्चिष्यः - प्रमुमुञ्चिष्या
अच्
प्रमुमुञ्चिषः - प्रमुमुञ्चिषा
घञ्
प्रमुमुञ्चिषः
प्रमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः