कृदन्तरूपाणि - दुर् + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मुमुञ्चिषणम्
अनीयर्
दुर्मुमुञ्चिषणीयः - दुर्मुमुञ्चिषणीया
ण्वुल्
दुर्मुमुञ्चिषकः - दुर्मुमुञ्चिषिका
तुमुँन्
दुर्मुमुञ्चिषितुम्
तव्य
दुर्मुमुञ्चिषितव्यः - दुर्मुमुञ्चिषितव्या
तृच्
दुर्मुमुञ्चिषिता - दुर्मुमुञ्चिषित्री
ल्यप्
दुर्मुमुञ्चिष्य
क्तवतुँ
दुर्मुमुञ्चिषितवान् - दुर्मुमुञ्चिषितवती
क्त
दुर्मुमुञ्चिषितः - दुर्मुमुञ्चिषिता
शानच्
दुर्मुमुञ्चिषमाणः - दुर्मुमुञ्चिषमाणा
यत्
दुर्मुमुञ्चिष्यः - दुर्मुमुञ्चिष्या
अच्
दुर्मुमुञ्चिषः - दुर्मुमुञ्चिषा
घञ्
दुर्मुमुञ्चिषः
दुर्मुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः