कृदन्तरूपाणि - अव + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमुमुञ्चिषणम्
अनीयर्
अवमुमुञ्चिषणीयः - अवमुमुञ्चिषणीया
ण्वुल्
अवमुमुञ्चिषकः - अवमुमुञ्चिषिका
तुमुँन्
अवमुमुञ्चिषितुम्
तव्य
अवमुमुञ्चिषितव्यः - अवमुमुञ्चिषितव्या
तृच्
अवमुमुञ्चिषिता - अवमुमुञ्चिषित्री
ल्यप्
अवमुमुञ्चिष्य
क्तवतुँ
अवमुमुञ्चिषितवान् - अवमुमुञ्चिषितवती
क्त
अवमुमुञ्चिषितः - अवमुमुञ्चिषिता
शानच्
अवमुमुञ्चिषमाणः - अवमुमुञ्चिषमाणा
यत्
अवमुमुञ्चिष्यः - अवमुमुञ्चिष्या
अच्
अवमुमुञ्चिषः - अवमुमुञ्चिषा
घञ्
अवमुमुञ्चिषः
अवमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः