कृदन्तरूपाणि - अप + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमुमुञ्चिषणम्
अनीयर्
अपमुमुञ्चिषणीयः - अपमुमुञ्चिषणीया
ण्वुल्
अपमुमुञ्चिषकः - अपमुमुञ्चिषिका
तुमुँन्
अपमुमुञ्चिषितुम्
तव्य
अपमुमुञ्चिषितव्यः - अपमुमुञ्चिषितव्या
तृच्
अपमुमुञ्चिषिता - अपमुमुञ्चिषित्री
ल्यप्
अपमुमुञ्चिष्य
क्तवतुँ
अपमुमुञ्चिषितवान् - अपमुमुञ्चिषितवती
क्त
अपमुमुञ्चिषितः - अपमुमुञ्चिषिता
शानच्
अपमुमुञ्चिषमाणः - अपमुमुञ्चिषमाणा
यत्
अपमुमुञ्चिष्यः - अपमुमुञ्चिष्या
अच्
अपमुमुञ्चिषः - अपमुमुञ्चिषा
घञ्
अपमुमुञ्चिषः
अपमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः