कृदन्तरूपाणि - आङ् + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमुमुञ्चिषणम्
अनीयर्
आमुमुञ्चिषणीयः - आमुमुञ्चिषणीया
ण्वुल्
आमुमुञ्चिषकः - आमुमुञ्चिषिका
तुमुँन्
आमुमुञ्चिषितुम्
तव्य
आमुमुञ्चिषितव्यः - आमुमुञ्चिषितव्या
तृच्
आमुमुञ्चिषिता - आमुमुञ्चिषित्री
ल्यप्
आमुमुञ्चिष्य
क्तवतुँ
आमुमुञ्चिषितवान् - आमुमुञ्चिषितवती
क्त
आमुमुञ्चिषितः - आमुमुञ्चिषिता
शानच्
आमुमुञ्चिषमाणः - आमुमुञ्चिषमाणा
यत्
आमुमुञ्चिष्यः - आमुमुञ्चिष्या
अच्
आमुमुञ्चिषः - आमुमुञ्चिषा
घञ्
आमुमुञ्चिषः
आमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः