कृदन्तरूपाणि - अधि + मुञ्च् + सन् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमुमुञ्चिषणम्
अनीयर्
अधिमुमुञ्चिषणीयः - अधिमुमुञ्चिषणीया
ण्वुल्
अधिमुमुञ्चिषकः - अधिमुमुञ्चिषिका
तुमुँन्
अधिमुमुञ्चिषितुम्
तव्य
अधिमुमुञ्चिषितव्यः - अधिमुमुञ्चिषितव्या
तृच्
अधिमुमुञ्चिषिता - अधिमुमुञ्चिषित्री
ल्यप्
अधिमुमुञ्चिष्य
क्तवतुँ
अधिमुमुञ्चिषितवान् - अधिमुमुञ्चिषितवती
क्त
अधिमुमुञ्चिषितः - अधिमुमुञ्चिषिता
शानच्
अधिमुमुञ्चिषमाणः - अधिमुमुञ्चिषमाणा
यत्
अधिमुमुञ्चिष्यः - अधिमुमुञ्चिष्या
अच्
अधिमुमुञ्चिषः - अधिमुमुञ्चिषा
घञ्
अधिमुमुञ्चिषः
अधिमुमुञ्चिषा


सनादि प्रत्ययाः

उपसर्गाः